3.1.1 शौनक उवाच
Śaunaka uvāca
Śaunaka said:
3.1.2 एवं परमानन्दं तं ब्रह्मवृद्धं ब्रह्मज्ञं शिष्याय संप्रवक्ष्यामि ब्रह्मविद्यां परमाम्
Evaṁ paramānandaṁ taṁ brahmavṛddhaṁ brahmajñaṁ śiṣyāya saṁpravakṣyāmi brahmavidyāṁ paramām
I will teach the supreme knowledge of Brahman to the sincere seeker.
3.1.3 स तु ब्रह्म सत्यं ज्ञानं अनन्तं ब्रह्मरूपम् हृदि स्थितं परमं च शान्तम्
Sa tu brahma satyaṁ jñānaṁ anantaṁ brahmarūpam hṛdi sthitaṁ paramaṁ ca śāntam
Brahman is truth, knowledge, infinite, residing in the heart, serene and supreme.
3.1.4 अविद्यया नित्यम् न प्राप्यते, शरीरदुःखभयग्रस्तेन, सत्येन तपसा ब्रह्मचर्येण च साध्यते
Avidyayā nityam na prāpyate, śarīraduḥkhabhayagrastena, satyena tapasā brahmacaryeṇa ca sādhyaṭe
The Self cannot be realized by the ignorant, weak, or fearful; it is attained through truth, austerity, and celibacy.
3.1.5 सत्येन तपसा शुद्धहृदयो देवयानम् प्राप्नोति
Satyena tapasā śuddhahrdayo devayānam prāpnoti
The truthful, austere, and pure-hearted attain the divine path.
3.1.6 सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परं निधानम्
Satyameva jayate nānṛtaṁ satyena panthā vitato devayānaḥ yenākramanty ṛṣayo hyāptakāmā yatra tat satyasya paramaṁ nidhānam
Truth alone triumphs, not falsehood. By truth is the divine path spread, along which the sages proceed to the supreme treasure of Truth (Brahman).