1.1.1 शौनक उवाच
Śaunaka uvāca
Śaunaka said
Śaunaka uvāca
Śaunaka said
1.1.2 ब्रह्मा देवानां प्रथमः सम्भवूव
Brahmā devānām prathamaḥ sambabhūva
Brahmā, the first of the gods, was born before all.
1.1.3 स तं ब्रह्मवृद्धं ब्रह्मज्ञं शिष्याय संप्रवक्ष्यामि
Sa taṁ brahmavṛddhaṁ brahmajñaṁ śiṣyāya saṁpravakṣyāmi
I will teach that elder Brahmā, the knower of Brahman, to the seeker.
1.1.4 एषा द्वैविध्या विद्यते – अपरविद्या तथा परविद्या
Eṣā dvaividhyā vidyate – aparavidyā tathā paravidyā
There are two kinds of knowledge – lower knowledge (Apara Vidya) and higher knowledge (Para Vidya).
1.1.5 अपरविद्या शास्त्राणि, यज्ञा, कर्मा च
Aparavidyā śāstrāṇi, yajñā, karmā ca
Lower knowledge includes scriptures, rituals, and actions.
1.1.6 परविद्या ब्रह्मविद्या – अनन्तस्य ब्रह्मस्य ज्ञानम्
Paravidyā brahmavidyā – anantasya brahmasya jñānam
Higher knowledge is the knowledge of Brahman, the eternal.